A 468-33 Cāturmāsyavihāra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 468/33
Title: Cāturmāsyavihāra
Dimensions: 21.5 x 9 cm x 1 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/3705
Remarks:


Reel No. A 468-33 Inventory No. 4775

Title Cāturmāsyavihāra

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 21.5 x 9.0 cm

Folios 1

Lines per Folio 13

Foliation figures in middle left-hand margin of the recto

Place of Deposit NAK

Accession No. 5/3705

Manuscript Features

Restorably a few letters are damaged in the margins.

Excerpts

«Begining:»

śrīḥ || atha baruṇaprabhāse āyatanaprakāro yathāṣṭāsu prakrameṣu brāhmaṇa ityasya śruter virodha(nidhave) sa eva mahāhaviṣṣu(!)payujyate || ṣaṭtriṃśadaṃgulā śamyā 36 || śamyāmātrāṇi | baruṇapraghāsamahāhaviṣor āyatanā(ni) bhavaṃti | (fol.1v1–3)

End

pūrvapaścimaprāṃtayor vimucya madhyahnena dakṣiṇata ākṛṣya (‥) śaṃkuḥ || evam uttarata ākṛṣya śaṃkuḥ | evaṃ dakṣiṇottarau prāṃtau karttavyau || evaṃ pitryā vediḥ sādhitā bhavati || tasyā madhye aratnimātra āhavanīyaḥ karta⟨r⟩vyaḥ || tatra sarvaṃ homādikaṃ kartavyaṃ || || (fol. 1r9–12)

Colophon

iti pitryāvihāraḥ || iti cāturmāsyavihāraḥ samāptaḥ || || śubham astu || || śrīḥ || || || śrīḥ || mahāgaṇapataye namaḥ || (fol. 1r12–13)

Microfilm Details

Reel No. A 468/33

Date of Filming 25-12-1972

Exposures 4

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 21-05-2009

Bibliography