A 468-33 Cāturmāsyavihāra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 468/33
Title: Cāturmāsyavihāra
Dimensions: 21.5 x 9 cm x 1 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/3705
Remarks:
Reel No. A 468-33 Inventory No. 4775
Title Cāturmāsyavihāra
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 21.5 x 9.0 cm
Folios 1
Lines per Folio 13
Foliation figures in middle left-hand margin of the recto
Place of Deposit NAK
Accession No. 5/3705
Manuscript Features
Restorably a few letters are damaged in the margins.
Excerpts
«Begining:»
śrīḥ || atha baruṇaprabhāse āyatanaprakāro yathāṣṭāsu prakrameṣu brāhmaṇa ityasya śruter virodha(nidhave) sa eva mahāhaviṣṣu(!)payujyate || ṣaṭtriṃśadaṃgulā śamyā 36 || śamyāmātrāṇi | baruṇapraghāsamahāhaviṣor āyatanā(ni) bhavaṃti | (fol.1v1–3)
End
pūrvapaścimaprāṃtayor vimucya madhyahnena dakṣiṇata ākṛṣya (‥) śaṃkuḥ || evam uttarata ākṛṣya śaṃkuḥ | evaṃ dakṣiṇottarau prāṃtau karttavyau || evaṃ pitryā vediḥ sādhitā bhavati || tasyā madhye aratnimātra āhavanīyaḥ karta⟨r⟩vyaḥ || tatra sarvaṃ homādikaṃ kartavyaṃ || || (fol. 1r9–12)
Colophon
iti pitryāvihāraḥ || iti cāturmāsyavihāraḥ samāptaḥ || || śubham astu || || śrīḥ || || || śrīḥ || mahāgaṇapataye namaḥ || (fol. 1r12–13)
Microfilm Details
Reel No. A 468/33
Date of Filming 25-12-1972
Exposures 4
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/RA
Date 21-05-2009
Bibliography